पिन्भळगिय पेरुमाळ् जीयर्

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः श्री वानाचलमहामुनये नमः नम्पिळ्ळै स्वामीजी का कालक्षेप गोष्टी- बाई ओर से दूसरे (पिन्भळगिय पेरुमाळ् जीयर्) श्री नम्पिळ्ळै स्वामीजी के दिव्य चरणों मे पिन्भळगिय पेरुमाळ् जीयर्, श्रीरङ्गम् तिरुनक्शत्र – तुला, शतभिषक् अवतार स्थल् – तिरुपुट्कुळि आचार्य – नम्पिळ्ळै परमपद् प्राप्ती स्थल् – श्रीरन्गम् लिखित् ग्रन्थ् – 6000 पडि गुरु परम्परा … Read more

श्रुत प्रकाशिका भट्टर् (सुदर्शन सूरि)

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः श्री वानाचलमहामुनये नमः तिरुनक्शत्रः अपरिचित् अवतार् स्तलः श्रीरन्गम् आचार्य: वेदव्यास् भट्टर् और् नडादूरम्माळ् लेखन् :  श्रुत प्रकाशिकै, श्रुत प्रदीपिकै, (तात्पर्य दीपिका) वेदार्थ् सन्ग्रह् की व्याख्यान्, शरनागति गद्य और् शुभाल उपनिशद् की व्याख्यान् , शुख पक्शीयम् ये वेद् व्यास् भट्टर् के पोते थे. इनका नामकरण सुदर्शन सूरी … Read more

एन्गळाळ्वान्

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः श्री वानाचलमहामुनये नमः एन्गळाळ्वान् सहित नडादूरम्माळ् (उत्तरवर्ती पूर्ववर्ती के चरणकमलों मे) जन्म नक्षत्र – चैत्र मास, रोहिणि नक्षत्र अवतार स्तल् – तिरुवेळ्ळरै आचार्य   –  श्रीरामानुजाचार्य स्वामी तथा तिरुक्कुरुगैपिरान् पिळ्ळान् शिष्य    –  नडादूरम्माळ् परम्पद प्राप्त स्थल – कोल्लन्कोन्डान् (मदुरै के निकट) लेखन (ग्रन्थ सूची) – सारार्थ चतुष्टयम् ( वार्तामाला का ) , … Read more